Original

सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः ।अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ॥ ३ ॥

Segmented

सो ऽभिनिर्याय नगराद् भगदत्त-सुतः नृपः अश्वम् आयान्तम् उन्मथ्य नगर-अभिमुखः ययौ

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिनिर्याय अभिनिर्या pos=vi
नगराद् नगर pos=n,g=n,c=5,n=s
भगदत्त भगदत्त pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
उन्मथ्य उन्मथ् pos=vi
नगर नगर pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit