Original

स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ ।हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ॥ २० ॥

Segmented

स तैः विद्धो महा-नागः विस्रवन् रुधिरम् बभौ हिमवान् इव शैल-इन्द्रः बहु-प्रस्रवणः तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
नागः नाग pos=n,g=m,c=1,n=s
विस्रवन् विस्रु pos=va,g=m,c=1,n=s,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
बभौ भा pos=v,p=3,n=s,l=lit
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
शैल शैल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
प्रस्रवणः प्रस्रवण pos=n,g=m,c=1,n=s
तदा तदा pos=i