Original

तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् ।प्रेषयामास संक्रुद्धो ज्वलितानिव पावकान् ॥ १९ ॥

Segmented

तस्मै बाणान् ततस् जिष्णुः निर्मुक्त-आशीविष-उपमान् प्रेषयामास संक्रुद्धो ज्वलितान् इव पावकान्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
ज्वलितान् ज्वल् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
पावकान् पावक pos=n,g=m,c=2,n=p