Original

स तैर्विद्धो महातेजा वज्रदत्तो महाहवे ।भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ॥ १७ ॥

Segmented

स तैः विद्धो महा-तेजाः वज्रदत्तो महा-आहवे भृश-आहतः पपात उर्व्याम् न तु एनम् अजहात् स्मृतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वज्रदत्तो वज्रदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
भृश भृश pos=a,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
pos=i
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अजहात् हा pos=v,p=3,n=s,l=lan
स्मृतिः स्मृति pos=n,g=f,c=1,n=s