Original

ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् ।प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति ॥ १६ ॥

Segmented

ततो अर्जुनः तूर्णतरम् रुक्म-पुङ्खान् अजिह्मगान् प्रेषयामास संक्रुद्धो भगदत्त-आत्मजम् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तूर्णतरम् तूर्णतरम् pos=i
रुक्म रुक्म pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
अजिह्मगान् अजिह्मग pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भगदत्त भगदत्त pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
प्रति प्रति pos=i