Original

स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः ।इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ॥ १५ ॥

Segmented

स तान् दृष्ट्वा तथा छिन्नान् तोमरान् भगदत्त-जः इषून् असक्तान् त्वरितः प्राहिणोत् पाण्डवम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
छिन्नान् छिद् pos=va,g=m,c=2,n=p,f=part
तोमरान् तोमर pos=n,g=m,c=2,n=p
भगदत्त भगदत्त pos=n,comp=y
जः pos=a,g=m,c=1,n=s
इषून् इषु pos=n,g=m,c=2,n=p
असक्तान् असक्त pos=a,g=m,c=2,n=p
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i