Original

वज्रदत्तस्तु संक्रुद्धो मुमोचाशु धनंजये ।तोमरानग्निसंकाशाञ्शलभानिव वेगितान् ॥ १३ ॥

Segmented

वज्रदत्तः तु संक्रुद्धो मुमोच आशु धनंजये तोमरान् अग्नि-संकाशान् शलभान् इव वेगितान्

Analysis

Word Lemma Parse
वज्रदत्तः वज्रदत्त pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मुमोच मुच् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
धनंजये धनंजय pos=n,g=m,c=7,n=s
तोमरान् तोमर pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
शलभान् शलभ pos=n,g=m,c=2,n=p
इव इव pos=i
वेगितान् वेगित pos=a,g=m,c=2,n=p