Original

प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः ।तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् ॥ ११ ॥

Segmented

प्रचोद्यमानः स गजः तेन राज्ञा महा-बलः तदा अङ्कुशेन विबभौ उत्पतिष्यन् इव अम्बरम्

Analysis

Word Lemma Parse
प्रचोद्यमानः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गजः गज pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तदा तदा pos=i
अङ्कुशेन अङ्कुश pos=n,g=m,c=3,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
उत्पतिष्यन् उत्पत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s