Original

विक्षरन्तं यथा मेघं परवारणवारणम् ।शास्त्रवत्कल्पितं संख्ये त्रिसाहं युद्धदुर्मदम् ॥ १० ॥

Segmented

विक्षरन्तम् यथा मेघम् पर-वारण-वारणम् शास्त्र-वत् कल्पितम् संख्ये त्रिसाहम् युद्ध-दुर्मदम्

Analysis

Word Lemma Parse
विक्षरन्तम् विक्षर् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
मेघम् मेघ pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वारण वारण pos=n,comp=y
वारणम् वारण pos=a,g=m,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
वत् वत् pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
त्रिसाहम् त्रिसाह pos=a,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s