Original

वैशंपायन उवाच ।प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः ।भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ॥ १ ॥

Segmented

वैशंपायन उवाच प्राग्ज्योतिषम् अथ अभ्येत्य व्यचरत् स हय-उत्तमः भगदत्त-आत्मजः तत्र निर्ययौ रण-कर्कशः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभ्येत्य अभ्ये pos=vi
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
pos=i
हय हय pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
भगदत्त भगदत्त pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
कर्कशः कर्कश pos=a,g=m,c=1,n=s