Original

स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः ।तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ॥ ८ ॥

Segmented

स तदा तद् वचः श्रुत्वा धर्मराजस्य धीमतः तान् निवर्तध्वम् इति आह न न्यवर्तन्त च अपि ते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
pos=i
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p