Original

स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः ।हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥ ७ ॥

Segmented

स हि वीरः प्रयास्यन् वै धर्मराजेन वारितः हत-बान्धवाः न ते पार्थ हन्तव्याः पार्थिवा इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वीरः वीर pos=n,g=m,c=1,n=s
प्रयास्यन् प्रया pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
वारितः वारय् pos=va,g=m,c=1,n=s,f=part
हत हन् pos=va,comp=y,f=part
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
हन्तव्याः हन् pos=va,g=m,c=1,n=p,f=krtya
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
इति इति pos=i