Original

अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत ।निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ॥ ६ ॥

Segmented

अब्रवीत् च ततो जिष्णुः प्रहसन्न् इव भारत निवर्तध्वम् अधर्म-ज्ञाः श्रेयो जीवितम् एव वः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
ततो ततस् pos=i
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
अधर्म अधर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=8,n=p
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
एव एव pos=i
वः त्वद् pos=n,g=,c=6,n=p