Original

तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा ।तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् ॥ ५ ॥

Segmented

तम् अनादृत्य ते सर्वे शरैः अभ्यहनन् तदा तमः-रजस् संछन्नान् तान् किरीटी न्यवारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अनादृत्य अनादृत्य pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
अभ्यहनन् अभिहन् pos=v,p=3,n=p,l=lun
तदा तदा pos=i
तमः तमस् pos=n,comp=y
रजस् रजस् pos=n,g=n,c=3,n=d
संछन्नान् संछद् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan