Original

ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम् ।वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ॥ ४ ॥

Segmented

ततः किरीटी संचिन्त्य तेषाम् राज्ञाम् चिकीर्षितम् वारयामास तान् वीरान् सान्त्व-पूर्वम् अरिंदमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
संचिन्त्य संचिन्तय् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s