Original

एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा ।जीवितं रक्षत नृपाः शासनं गृह्यतामिति ॥ ३४ ॥

Segmented

एतद् आज्ञाय वचनम् सर्वान् तान् अब्रवीत् तदा जीवितम् रक्षत नृपाः शासनम् गृह्यताम् इति

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
नृपाः नृप pos=n,g=m,c=8,n=p
शासनम् शासन pos=n,g=n,c=1,n=s
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
इति इति pos=i