Original

आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् ।करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥ ३३ ॥

Segmented

आज्ञापयस्व नः पार्थ प्रह्वान् प्रेष्यान् अवस्थितान् करिष्यामः प्रियम् सर्वम् तव कौरव-नन्दन

Analysis

Word Lemma Parse
आज्ञापयस्व आज्ञापय् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रह्वान् प्रह्व pos=a,g=m,c=2,n=p
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
अवस्थितान् अवस्था pos=va,g=m,c=2,n=p,f=part
करिष्यामः कृ pos=v,p=1,n=p,l=lrt
प्रियम् प्रिय pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s