Original

त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् ।तव स्म किंकराः सर्वे सर्वे च वशगास्तव ॥ ३२ ॥

Segmented

त ऊचुः पुरुष-व्याघ्रम् संशप्तक-निषूदनम् तव स्म किंकराः सर्वे सर्वे च वशगाः ते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
संशप्तक संशप्तक pos=n,comp=y
निषूदनम् निषूदन pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
स्म स्म pos=i
किंकराः किंकर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
वशगाः वशग pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s