Original

ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः ।दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः ॥ ३१ ॥

Segmented

ते भग्न-मनसः सर्वे त्रैगर्तक-महा-रथाः दिशो विदुद्रुवुः सर्वा धनञ्जय-शर-अर्दिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रैगर्तक त्रैगर्तक pos=a,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
विदुद्रुवुः विद्रु pos=v,p=3,n=p,l=lit
सर्वा सर्व pos=n,g=f,c=2,n=p
धनञ्जय धनंजय pos=n,comp=y
शर शर pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part