Original

तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयः ।शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥ ३० ॥

Segmented

तान् तु प्रभग्नान् सम्प्रेक्ष्य त्वरमाणो धनंजयः शरैः आशीविष-आकारैः जघान स्वनवत् हसन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
प्रभग्नान् प्रभञ्ज् pos=va,g=m,c=2,n=p,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
स्वनवत् स्वनवत् pos=a,g=n,c=2,n=s
हसन् हस् pos=va,g=m,c=1,n=s,f=part