Original

ततो योधाञ्जघानाशु तेषां स दश चाष्ट च ।महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ॥ २९ ॥

Segmented

ततो योधाञ् जघान आशु तेषाम् स दश च अष्टौ च महा-इन्द्र-वज्र-प्रतिमा आयसैः निशितैः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
योधाञ् योध pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
pos=i
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p