Original

अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः ।परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः ॥ २८ ॥

Segmented

अभिसृत्य परीप्सा-अर्थम् ततस् ते धृतवर्मणः परिवव्रुः गुडाकेशम् तत्र अक्रुध्यत् धनंजयः

Analysis

Word Lemma Parse
अभिसृत्य अभिसृ pos=vi
परीप्सा परीप्सा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
धृतवर्मणः धृतवर्मन् pos=n,g=m,c=6,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
अक्रुध्यत् क्रुध् pos=v,p=3,n=s,l=lan
धनंजयः धनंजय pos=n,g=m,c=1,n=s