Original

ततो हलहलाशब्दो दिवस्पृगभवत्तदा ।नानाविधानां भूतानां तत्कर्मातीव शंसताम् ॥ २६ ॥

Segmented

ततो हलहला शब्दः दिव-स्पृः अभवत् तदा नानाविधानाम् भूतानाम् तत् कर्म अतीव शंसताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
नानाविधानाम् नानाविध pos=a,g=n,c=6,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
शंसताम् शंस् pos=va,g=m,c=6,n=p,f=part