Original

ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् ।धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ॥ २५ ॥

Segmented

ततो रोष-अन्वितः जिष्णुः प्रमृज्य रुधिरम् करात् धनुः आदत्त तद् दिव्यम् शर-वर्षम् ववर्ष च

Analysis

Word Lemma Parse
ततो ततस् pos=i
रोष रोष pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
प्रमृज्य प्रमृज् pos=vi
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
करात् कर pos=n,g=m,c=5,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
pos=i