Original

धनुषः पततस्तस्य सव्यसाचिकराद्विभो ।इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ॥ २३ ॥

Segmented

धनुषः पत् तस्य सव्यसाचिन्-करात् विभो इन्द्रस्य इव आयुधस्य आसीत् रूपम् भरत-सत्तम

Analysis

Word Lemma Parse
धनुषः धनुस् pos=n,g=n,c=6,n=s
पत् पत् pos=va,g=n,c=6,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
सव्यसाचिन् सव्यसाचिन् pos=n,comp=y
करात् कर pos=n,g=m,c=5,n=s
विभो विभु pos=a,g=m,c=8,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
आयुधस्य आयुध pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
रूपम् रूप pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s