Original

स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् ।मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ॥ २२ ॥

Segmented

स तेन विजयः तूर्णम् अस्यन् विद्धः करे भृशम् मुमोच गाण्डीवम् दुःखात् तत् पपात अथ भू-तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
विजयः विजय pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
करे कर pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s