Original

स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा ।धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ॥ २१ ॥

Segmented

स तथा रक्ष्यमाणो वै पार्थेन अमित-तेजसा धृतवर्मा शरम् तीक्ष्णम् मुमोच विजये तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
रक्ष्यमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
धृतवर्मा धृतवर्मन् pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
विजये विजय pos=n,g=m,c=7,n=s
तदा तदा pos=i