Original

तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव ।प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ॥ २० ॥

Segmented

तम् पन्नगम् इव क्रुद्धम् कुरु-वीरः स्मयन्न् इव प्रीति-पूर्वम् महा-राज प्राणैः न व्यपरोपयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
प्रीति प्रीति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
pos=i
व्यपरोपयत् व्यपरोपय् pos=v,p=3,n=s,l=lan