Original

ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम् ।विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ॥ २ ॥

Segmented

ते समाज्ञाय सम्प्राप्तम् यज्ञियम् तुरग-उत्तमम् विषय-अन्ते ततो वीरा दंशिताः पर्यवारयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समाज्ञाय समाज्ञा pos=vi
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
यज्ञियम् यज्ञिय pos=a,g=m,c=2,n=s
तुरग तुरग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
ततो ततस् pos=i
वीरा वीर pos=n,g=m,c=1,n=p
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan