Original

स तु तं पूजयामास धृतवर्माणमाहवे ।मनसा स मुहूर्तं वै रणे समभिहर्षयन् ॥ १९ ॥

Segmented

स तु तम् पूजयामास धृतवर्माणम् आहवे मनसा स मुहूर्तम् वै रणे समभिहर्षयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
धृतवर्माणम् धृतवर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
वै वै pos=i
रणे रण pos=n,g=m,c=7,n=s
समभिहर्षयन् समभिहर्षय् pos=va,g=m,c=1,n=s,f=part