Original

न संदधानं ददृशे नाददानं च तं तदा ।किरन्तमेव स शरान्ददृशे पाकशासनिः ॥ १८ ॥

Segmented

न संदधानम् ददृशे न आददानम् च तम् तदा किरन्तम् एव स शरान् ददृशे पाकशासनिः

Analysis

Word Lemma Parse
pos=i
संदधानम् संधा pos=va,g=m,c=2,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
pos=i
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
किरन्तम् कृ pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
ददृशे दृश् pos=v,p=3,n=s,l=lit
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s