Original

तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् ।गुडाकेशो महातेजा बालस्य धृतवर्मणः ॥ १७ ॥

Segmented

तस्य ताम् शीघ्र-ताम् ईक्ष्य तुतोष अतीव वीर्यवान् गुडाकेशो महा-तेजाः बालस्य धृतवर्मणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शीघ्र शीघ्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ईक्ष्य ईक्ष् pos=vi
तुतोष तुष् pos=v,p=3,n=s,l=lit
अतीव अतीव pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
गुडाकेशो गुडाकेश pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
धृतवर्मणः धृतवर्मन् pos=n,g=m,c=6,n=s