Original

केतुवर्मण्यभिहते धृतवर्मा महारथः ।रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ॥ १६ ॥

Segmented

केतुवर्मनि अभिहते धृतवर्मा महा-रथः रथेन आशु समावृत्य शरैः जिष्णुम् अवाकिरत्

Analysis

Word Lemma Parse
केतुवर्मनि केतुवर्मन् pos=n,g=m,c=7,n=s
अभिहते अभिहन् pos=va,g=m,c=7,n=s,f=part
धृतवर्मा धृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आशु आशु pos=i
समावृत्य समावृ pos=vi
शरैः शर pos=n,g=m,c=3,n=p
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan