Original

तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे ।अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥ १५ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य केतुवर्माणम् आहवे अभ्यघ्नत् निशितैः बाणैः बीभत्सुः पर-वीर-हा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
केतुवर्माणम् केतुवर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अभ्यघ्नत् अभिहन् pos=v,p=3,n=s,l=lun
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s