Original

केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा ।युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ॥ १४ ॥

Segmented

केतुवर्मा तु तेजस्वी तस्य एव अवरजः युवा युयुधे भ्रातुः अर्थाय पाण्डवेन महात्मना

Analysis

Word Lemma Parse
केतुवर्मा केतुवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
अवरजः अवरज pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s