Original

स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् ।चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥ १३ ॥

Segmented

स ताञ् ज्या-पुङ्ख-निर्मुक्तैः बहुभिः सु बहून् शरान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताञ् तद् pos=n,g=m,c=2,n=p
ज्या ज्या pos=n,comp=y
पुङ्ख पुङ्ख pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p