Original

तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः ।मुमुचुः शरवर्षाणि धनंजयवधैषिणः ॥ १२ ॥

Segmented

तथा एव अन्ये महा-इष्वासाः ये तस्य एव अनुयायिनः मुमुचुः शर-वर्षाणि धनञ्जय-वध-एषिणः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
धनञ्जय धनंजय pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p