Original

सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् ।शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥ ११ ॥

Segmented

सूर्यवर्मा ततः पार्थे शराणाम् नत-पर्वन् शतानि अमुञ्चत् राज-इन्द्र लघु अस्त्रम् अभिदर्शयन्

Analysis

Word Lemma Parse
सूर्यवर्मा सूर्यवर्मन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पार्थे पार्थ pos=n,g=m,c=7,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
अमुञ्चत् मुच् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
लघु लघु pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अभिदर्शयन् अभिदर्शय् pos=va,g=m,c=1,n=s,f=part