Original

ततस्ते रथघोषेण खुरनेमिस्वनेन च ।पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् ॥ १० ॥

Segmented

ततस् ते रथ-घोषेण खुर-नेमि-स्वनेन च पूरयन्तो दिशः सर्वा धनंजयम् उपाद्रवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
पूरयन्तो पूरय् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan