Original

वैशंपायन उवाच ।त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः ।महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥ १ ॥

Segmented

वैशंपायन उवाच त्रिगर्तैः अभवद् युद्धम् कृत-वैरैः किरीटिनः महा-रथ-समाज्ञातैः हतानाम् पुत्र-नप्तृभिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
वैरैः वैर pos=n,g=m,c=3,n=p
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
समाज्ञातैः समाज्ञा pos=va,g=m,c=3,n=p,f=part
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
पुत्र पुत्र pos=n,comp=y
नप्तृभिः नप्तृ pos=n,g=m,c=3,n=p