Original

तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः ।पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ॥ ९ ॥

Segmented

तद् उपश्रुत्य ते कर्म वासुदेवस्य धीमतः पूजा-अर्हम् पूजयामासुः कृष्णम् देवकी-नन्दनम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उपश्रुत्य उपश्रु pos=vi
ते तद् pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
पूजा पूजा pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
पूजयामासुः पूजय् pos=v,p=3,n=p,l=lit
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
देवकी देवकी pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s