Original

विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च ।पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ॥ ७ ॥

Segmented

विदुरम् पूजयित्वा च वैश्यापुत्रम् समेत्य च पूज्यमानाः स्म ते वीरा व्यराजन्त विशाम् पते

Analysis

Word Lemma Parse
विदुरम् विदुर pos=n,g=m,c=2,n=s
पूजयित्वा पूजय् pos=vi
pos=i
वैश्यापुत्रम् वैश्यापुत्र pos=n,g=m,c=2,n=s
समेत्य समे pos=vi
pos=i
पूज्यमानाः पूजय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s