Original

धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् ।कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ॥ ६ ॥

Segmented

धृतराष्ट्राद् अनु च ते गान्धारीम् सुबल-आत्मजाम् कुन्तीम् च राज-शार्दूल तदा भरत-सत्तमाः

Analysis

Word Lemma Parse
धृतराष्ट्राद् धृतराष्ट्र pos=n,g=m,c=5,n=s
अनु अनु pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
सुबल सुबल pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p