Original

ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा ।पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥ ४ ॥

Segmented

ते कोशम् अग्रतः कृत्वा विविशुः स्व-पुरम् तदा पाण्डवाः प्रीत-मनसः स अमात्याः स सुहृद्-गणाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कोशम् कोश pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
कृत्वा कृ pos=vi
विविशुः विश् pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
तदा तदा pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रीत प्री pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
सुहृद् सुहृद् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p