Original

महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च ।द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ॥ ३ ॥

Segmented

महतः तस्य सैन्यस्य खुर-नेमि-स्वनेन च द्यावापृथिव्यौ खम् च एव शब्देन आसीत् समावृतम्

Analysis

Word Lemma Parse
महतः महत् pos=a,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
द्यावापृथिव्यौ द्यावापृथिवी pos=n,g=f,c=1,n=d
खम् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समावृतम् समावृ pos=va,g=n,c=1,n=s,f=part