Original

यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया ।युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ।सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥ २४ ॥

Segmented

यजस्व मद्-अनुज्ञातः प्राप्त एव क्रतुः मया युनक्तु नो भवान् कार्ये यत्र वाञ्छसि भारत सत्यम् ते प्रतिजानामि सर्वम् कर्तास्मि ते ऽनघ

Analysis

Word Lemma Parse
यजस्व यज् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
प्राप्त प्राप् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
क्रतुः क्रतु pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
युनक्तु युज् pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s