Original

त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे ।गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ॥ २३ ॥

Segmented

त्वम् च अद्य कुरु-वीराणाम् धर्मेण अभिविराजसे गुण-भूताः स्म ते राजन् त्वम् नो राजन् मतः गुरुः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अद्य अद्य pos=i
कुरु कुरु pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
अभिविराजसे अभिविराज् pos=v,p=2,n=s,l=lat
गुण गुण pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s