Original

वासुदेव उवाच ।त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम ।त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥ २२ ॥

Segmented

वासुदेव उवाच त्वम् एव एतत् महा-बाहो वक्तुम् अर्हसि अरिन्दम त्वम् गतिः सर्व-भूतानाम् इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अरिन्दम अरिंदम pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s