Original

दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः ।त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ।त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ॥ २१ ॥

Segmented

दीक्षयस्व त्वम् आत्मानम् त्वम् नः परमको गुरुः त्वे इष्टे धर्म-ज्ञ विपाप्मा स्याम् अहम् विभो त्वम् हि यज्ञो ऽक्षरः सर्वः त्वम् धर्मः त्वम् प्रजापतिः

Analysis

Word Lemma Parse
दीक्षयस्व दीक्षय् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परमको परमक pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
इष्टे यज् pos=va,g=m,c=7,n=s,f=part
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽक्षरः अक्षर pos=a,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s