Original

त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन ।पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥ २० ॥

Segmented

त्वद्-प्रभाव-अर्जितान् भोगान् अश्नीम यदुनन्दन पराक्रमेण बुद्ध्या च त्वया इयम् निर्जिता मही

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
प्रभाव प्रभाव pos=n,comp=y
अर्जितान् अर्जय् pos=va,g=m,c=2,n=p,f=part
भोगान् भोग pos=n,g=m,c=2,n=p
अश्नीम अश् pos=v,p=1,n=p,l=lan
यदुनन्दन यदुनन्दन pos=n,g=m,c=8,n=s
पराक्रमेण पराक्रम pos=n,g=m,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s